A 183-18 Kaulācārakrama
Manuscript culture infobox
Filmed in: A 183/18
Title: Kaulācārakrama
Dimensions: 24 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5181
Remarks:
Reel No. A 183-18
Inventory No. 31865
Title Kaulācārakrama
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 9.5 cm
Binding Hole(s)
Illustrations
Folios 10
Lines per Folio 7
Foliation figures on the verso, in the middle left-hand margin under the abbreviation kaula. and in the middle right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5181
Manuscript Features
MS contains text up to the 12th chapter.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīpārvatyuvāca ||
devadeva jagannātha sarvaśāstraviśārada ||
kaulikānāṃ hitārthāya cakrabhedaṃ vada prabho || 1 ||
īśvara uvāca ||
cakraṃ pañcavidhaṃ proktaṃ śrītantre rudrayāmale ||
vidhinā pūjayeccakraṃ saukhyamokṣaphalāptaye || 2 ||
rājacakraṃ mahācakraṃ devacakra(ṃ)m athāparam ||
vīracakraṃ caturthaṃ syāt paśucakraṃ ca pañcamaṃ || 3 ||
pūjādravyaṃ rājacakre vadāmi śṛṇu pārvvati ||
caturvarṇā kramā yatra surūpā sumanoharā || 4 || (fol. 1v1–4)
End
evaṃ pīṭheśvarī japtvā pūjayed iṣṭadevatām ||
saptapīṭhe saptalakṣaṃ japtvā rātrau samāhitaḥ ||
saṃkhyāpūrtau punaḥ pṛcchet kā tvaṃ devi kulottame ||
evaṃ kṛte vismṛtaṃ cet svanāmagotrajanmane || 41 ||
taveṣṭa devataivāhaṃ vṛṇuṣva varam uttamam ||
tataḥ praṇamya deveśīṃ vṛṇūyād varam ātmanaḥ ||
yadyaiva naiva sā devi punaḥ pūrvoktam ācaret ||
akṣobitaḥ kulācāraḥ paricaryāparāyaṇaḥ || 42 ||
atha sarveṣū pīṭheṣu yajen mahiṣamarddinīṃ ||
tataḥ prasannā bhavatī svaraṃ kulavarapriyā || 43 ||
tato japtvā mūlamantraṃ sarvasiddhīsvaro bhavat || || (fol. 9v5–10r3)
Colophon
iti śrīpūrṇānandaparamahaṃsaviracite śyāmārahasye dvādaśaparicchedaḥ || 1 ||
īśvarovāca ||
yadi pūjādyaśakta syād dravyābhāvena sundari ||
kevalaṃ japamātreṇa puraścaryā vdhīyate || 1 ||
divyotha yadi vā vīro bhuvi syāt sādhakottamaḥ ||
svecchācārīparo bhūtvā ekānte sarvathā japet || 2 ||
iti āgamakalpalatāyāṃ ||
padmaṃ mukhaṃ vimbaṃ adharaṃ khaṃjanaṃ cakṣu cāmaraṃ keśaṃ ravivimbaṃ sindūraṃ ||
tilapuṣpaṃ nāsikāṃ saroruhaṃ nābhi triśūlaṃ tribaliṃ iti bodhyam || śikharaṃ mastakaṃ || 9 ||
iti tantrasāre || (fol 10r3–7)
Microfilm Details
Reel No. A 0183/18
Date of Filming 26-10-1971
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 21-12-2011
Bibliography